Original

स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्कपत्रिभिः ।षष्ट्या शतैश्च नवभिः शराणामग्निवर्चसाम् ॥ २० ॥

Segmented

स मे तस्मिन् रणे पूर्वम् प्राहरत् कङ्क-पत्त्रिन् षष्ट्या शतैः च नवभिः शराणाम् अग्नि-वर्चसाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
रणे रण pos=n,g=m,c=7,n=s
पूर्वम् पूर्वम् pos=i
प्राहरत् प्रहृ pos=v,p=3,n=s,l=lan
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
शतैः शत pos=n,g=n,c=3,n=p
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
शराणाम् शर pos=n,g=m,c=6,n=p
अग्नि अग्नि pos=n,comp=y
वर्चसाम् वर्चस् pos=n,g=m,c=6,n=p