Original

ततो युद्धं समभवन्मम तस्य च भारत ।दिवसान्सुबहून्राजन्परस्परजिगीषया ॥ १९ ॥

Segmented

ततो युद्धम् समभवत् मे तस्य च भारत दिवसान् सु बहून् राजन् परस्पर-जिगीषया

Analysis

Word Lemma Parse
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
दिवसान् दिवस pos=n,g=m,c=2,n=p
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
परस्पर परस्पर pos=n,comp=y
जिगीषया जिगीषा pos=n,g=f,c=3,n=s