Original

भीष्म उवाच ।ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः ।प्राध्मापयं रणे शङ्खं पुनर्हेमविभूषितम् ॥ १८ ॥

Segmented

भीष्म उवाच ततो ऽहम् तम् नमस्कृत्य रथम् आरुह्य स त्वरः प्राध्मापयम् रणे शङ्खम् पुनः हेम-विभूषितम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
नमस्कृत्य नमस्कृ pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
pos=i
त्वरः त्वरा pos=n,g=m,c=1,n=s
प्राध्मापयम् प्रध्मापय् pos=v,p=1,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
हेम हेमन् pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part