Original

शपेयं त्वां न चेदेवमागच्छेथा विशां पते ।युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव ॥ १६ ॥

Segmented

शपेयम् त्वाम् न चेद् एवम् आगच्छेथा विशाम् पते युध्यस्व त्वम् रणे यत्तो धैर्यम् आलम्ब्य कौरव

Analysis

Word Lemma Parse
शपेयम् शप् pos=v,p=1,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
चेद् चेद् pos=i
एवम् एवम् pos=i
आगच्छेथा आगम् pos=v,p=2,n=s,l=vidhilin
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
कौरव कौरव pos=n,g=m,c=8,n=s