Original

योत्स्ये त्वया रणे राम विशिष्टेनाधिकेन च ।गुरुणा धर्मशीलेन जयमाशास्स्व मे विभो ॥ १४ ॥

Segmented

योत्स्ये त्वया रणे राम विशिष्टेन अधिकेन च गुरुणा धर्म-शीलेन जयम् आशास्स्व मे विभो

Analysis

Word Lemma Parse
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
त्वया त्वद् pos=n,g=,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
विशिष्टेन विशिष् pos=va,g=m,c=3,n=s,f=part
अधिकेन अधिक pos=a,g=m,c=3,n=s
pos=i
गुरुणा गुरु pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
शीलेन शील pos=n,g=m,c=3,n=s
जयम् जय pos=n,g=m,c=2,n=s
आशास्स्व आशास् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s