Original

अभ्यगच्छं तदा राममर्चिष्यन्द्विजसत्तमम् ।अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम् ॥ १३ ॥

Segmented

अभ्यगच्छम् तदा रामम् अर्चिष्यन् द्विजसत्तमम् अभिवाद्य च एनम् विधिवद् अब्रुवम् वाक्यम् उत्तमम्

Analysis

Word Lemma Parse
अभ्यगच्छम् अभिगम् pos=v,p=1,n=s,l=lan
तदा तदा pos=i
रामम् राम pos=n,g=m,c=2,n=s
अर्चिष्यन् अर्च् pos=va,g=m,c=1,n=s,f=part
द्विजसत्तमम् द्विजसत्तम pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विधिवद् विधिवत् pos=i
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s