Original

ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै ।अवतीर्य धनुर्न्यस्य पदातिरृषिसत्तमम् ॥ १२ ॥

Segmented

ततो ऽहम् बाण-पातेषु त्रिषु वाहान् निगृह्य वै अवतीर्य धनुः न्यस्य पदातिः ऋषि-सत्तमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
बाण बाण pos=n,comp=y
पातेषु पात pos=n,g=m,c=7,n=p
त्रिषु त्रि pos=n,g=m,c=7,n=p
वाहान् वाह pos=n,g=m,c=2,n=p
निगृह्य निग्रह् pos=vi
वै वै pos=i
अवतीर्य अवतृ pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
न्यस्य न्यस् pos=vi
पदातिः पदाति pos=n,g=m,c=1,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s