Original

तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम् ।क्षत्रियान्तकरं राममेकमेकः समासदम् ॥ ११ ॥

Segmented

तम् आदित्यम् इव उद्यन्तम् अनाधृष्यम् महा-बलम् क्षत्रियान्तकरम् रामम् एकम् एकः समासदम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
इव इव pos=i
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
अनाधृष्यम् अनाधृष्य pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
क्षत्रियान्तकरम् क्षत्रियान्तकर pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
एकः एक pos=n,g=m,c=1,n=s
समासदम् समासद् pos=v,p=1,n=s,l=lun