Original

आह्वयानः स मां युद्धे मनो हर्षयतीव मे ।पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः ॥ १० ॥

Segmented

आह्वयानः स माम् युद्धे मनो हर्षयति इव मे पुनः पुनः अभिक्रोशन्न् अभियाहि इति भार्गवः

Analysis

Word Lemma Parse
आह्वयानः आह्वा pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
मनो मनस् pos=n,g=n,c=2,n=s
हर्षयति हर्षय् pos=v,p=3,n=s,l=lat
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अभिक्रोशन्न् अभिक्रुश् pos=va,g=m,c=1,n=s,f=part
अभियाहि अभिया pos=v,p=2,n=s,l=lot
इति इति pos=i
भार्गवः भार्गव pos=n,g=m,c=1,n=s