Original

भीष्म उवाच ।तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् ।भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः ॥ १ ॥

Segmented

भीष्म उवाच तम् अहम् स्मयन्न् इव रणे प्रत्यभाषम् व्यवस्थितम् भूमिष्ठम् न उत्सहे योद्धुम् भवन्तम् रथम् आस्थितः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
रणे रण pos=n,g=m,c=7,n=s
प्रत्यभाषम् प्रतिभाष् pos=v,p=1,n=s,l=lan
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part
भूमिष्ठम् भूमिष्ठ pos=a,g=m,c=2,n=s
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
योद्धुम् युध् pos=vi
भवन्तम् भवत् pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part