Original

संपूज्य सर्वांस्त्रिदशानृषींश्चापि तपोधनान् ।इन्द्रः प्रमुदितो राजन्धर्मेणापालयत्प्रजाः ॥ ९ ॥

Segmented

सम्पूज्य सर्वान् त्रिदशान् ऋषीन् च अपि तपोधनान् इन्द्रः प्रमुदितो राजन् धर्मेण अपालयत् प्रजाः

Analysis

Word Lemma Parse
सम्पूज्य सम्पूजय् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
त्रिदशान् त्रिदश pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
तपोधनान् तपोधन pos=a,g=m,c=2,n=p
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रमुदितो प्रमुद् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
अपालयत् पालय् pos=v,p=3,n=s,l=lan
प्रजाः प्रजा pos=n,g=f,c=2,n=p