Original

अथर्वाङ्गिरसं नाम अस्मिन्वेदे भविष्यति ।उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे ॥ ७ ॥

Segmented

अथर्वाङ्गिरसम् नाम अस्मिन् वेदे भविष्यति उदाहरणम् एतत् हि यज्ञ-भागम् च लप्स्यसे

Analysis

Word Lemma Parse
अथर्वाङ्गिरसम् अथर्वाङ्गिरस pos=a,g=n,c=1,n=s
नाम नामन् pos=n,g=n,c=1,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
वेदे वेद pos=n,g=m,c=7,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
उदाहरणम् उदाहरण pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
यज्ञ यज्ञ pos=n,comp=y
भागम् भाग pos=n,g=m,c=2,n=s
pos=i
लप्स्यसे लभ् pos=v,p=2,n=s,l=lrt