Original

सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः ।गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः ॥ ३ ॥

Segmented

सर्वैः देवैः परिवृतः शक्रो वृत्र-निषूदनः गन्धर्वैः अप्सरोभिः च यातः त्रिभुवनम् प्रभुः

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
देवैः देव pos=n,g=m,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
शक्रो शक्र pos=n,g=m,c=1,n=s
वृत्र वृत्र pos=n,comp=y
निषूदनः निषूदन pos=n,g=m,c=1,n=s
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
pos=i
यातः या pos=va,g=m,c=1,n=s,f=part
त्रिभुवनम् त्रिभुवन pos=n,g=n,c=2,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s