Original

शल्य उवाच ।एवमेतत्करिष्यामि यथा मां संप्रभाषसे ।यच्चान्यदपि शक्ष्यामि तत्करिष्याम्यहं तव ॥ २४ ॥

Segmented

शल्य उवाच एवम् एतत् करिष्यामि यथा माम् सम्प्रभाषसे यत् च अन्यत् अपि शक्ष्यामि तत् करिष्यामि अहम् तव

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
माम् मद् pos=n,g=,c=2,n=s
सम्प्रभाषसे सम्प्रभाष् pos=v,p=2,n=s,l=lat
यत् यद् pos=n,g=n,c=2,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
अपि अपि pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s