Original

भवान्कर्णस्य सारथ्यं करिष्यति न संशयः ।तत्र तेजोवधः कार्यः कर्णस्य मम संस्तवैः ॥ २३ ॥

Segmented

भवान् कर्णस्य सारथ्यम् करिष्यति न संशयः तत्र तेजः-वधः कार्यः कर्णस्य मम संस्तवैः

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
सारथ्यम् सारथ्य pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
तेजः तेजस् pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
संस्तवैः संस्तव pos=n,g=m,c=3,n=p