Original

वैशंपायन उवाच ।एवमाश्वासितो राजा शल्येन भरतर्षभ ।पूजयामास विधिवच्छल्यं धर्मभृतां वरः ॥ २१ ॥

Segmented

वैशंपायन उवाच एवम् आश्वासितो राजा शल्येन भरत-ऋषभ पूजयामास विधिवत् शल्यम् धर्म-भृताम् वरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
आश्वासितो आश्वासय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
शल्येन शल्य pos=n,g=m,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
विधिवत् विधिवत् pos=i
शल्यम् शल्य pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s