Original

न चारिजं भयं तस्य न चापुत्रो भवेन्नरः ।नापदं प्राप्नुयात्कांचिद्दीर्घमायुश्च विन्दति ।सर्वत्र जयमाप्नोति न कदाचित्पराजयम् ॥ २० ॥

Segmented

न च अरि-जम् भयम् तस्य न च अपुत्रः भवेत् नरः न आपदम् प्राप्नुयात् कांचिद् दीर्घम् आयुः च विन्दति सर्वत्र जयम् आप्नोति न कदाचित् पराजयम्

Analysis

Word Lemma Parse
pos=i
pos=i
अरि अरि pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
pos=i
अपुत्रः अपुत्र pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
pos=i
आपदम् आपद् pos=n,g=f,c=2,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
कांचिद् कश्चित् pos=n,g=f,c=2,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
सर्वत्र सर्वत्र pos=i
जयम् जय pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
pos=i
कदाचित् कदाचिद् pos=i
पराजयम् पराजय pos=n,g=m,c=2,n=s