Original

पावकश्च महातेजा महर्षिश्च बृहस्पतिः ।यमश्च वरुणश्चैव कुबेरश्च धनेश्वरः ॥ २ ॥

Segmented

पावकः च महा-तेजाः महा-ऋषिः च बृहस्पतिः यमः च वरुणः च एव कुबेरः च धनेश्वरः

Analysis

Word Lemma Parse
पावकः पावक pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
pos=i
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
pos=i
वरुणः वरुण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कुबेरः कुबेर pos=n,g=m,c=1,n=s
pos=i
धनेश्वरः धनेश्वर pos=n,g=m,c=1,n=s