Original

आख्यानमिन्द्रविजयं य इदं नियतः पठेत् ।धूतपाप्मा जितस्वर्गः स प्रेत्येह च मोदते ॥ १९ ॥

Segmented

आख्यानम् इन्द्र-विजयम् य इदम् नियतः पठेत् धुत-पाप्मा जित-स्वर्गः स प्रेत्य इह च मोदते

Analysis

Word Lemma Parse
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
विजयम् विजय pos=n,g=n,c=2,n=s
यद् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
पठेत् पठ् pos=v,p=3,n=s,l=vidhilin
धुत धू pos=va,comp=y,f=part
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
इह इह pos=i
pos=i
मोदते मुद् pos=v,p=3,n=s,l=lat