Original

उपाख्यानमिदं शक्रविजयं वेदसंमितम् ।राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता ॥ १६ ॥

Segmented

उपाख्यानम् इदम् शक्र-विजयम् वेद-संमितम् राज्ञा व्यूढेषु अनीकेषु श्रोतव्यम् जयम् इच्छता

Analysis

Word Lemma Parse
उपाख्यानम् उपाख्यान pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
शक्र शक्र pos=n,comp=y
विजयम् विजय pos=n,g=n,c=1,n=s
वेद वेद pos=n,comp=y
संमितम् संमा pos=va,g=n,c=1,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
व्यूढेषु व्यूह् pos=va,g=n,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
श्रोतव्यम् श्रु pos=va,g=n,c=1,n=s,f=krtya
जयम् जय pos=n,g=m,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part