Original

ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम् ।भ्रातृभिः सहितो वीर द्रौपद्या च सहाभिभो ॥ १५ ॥

Segmented

ततः सागर-पर्यन्ताम् भोक्ष्यसे मेदिनीम् इमाम् भ्रातृभिः सहितो वीर द्रौपद्या च सह अभिभो

Analysis

Word Lemma Parse
ततः ततस् pos=i
सागर सागर pos=n,comp=y
पर्यन्ताम् पर्यन्त pos=n,g=f,c=2,n=s
भोक्ष्यसे भुज् pos=v,p=2,n=s,l=lrt
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
pos=i
सह सह pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s