Original

एवं तव दुरात्मानः शत्रवः शत्रुसूदन ।क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः ॥ १४ ॥

Segmented

एवम् तव दुरात्मानः शत्रवः शत्रु-सूदन क्षिप्रम् नाशम् गमिष्यन्ति कर्ण-दुर्योधन-आदयः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
दुरात्मानः दुरात्मन् pos=a,g=m,c=1,n=p
शत्रवः शत्रु pos=n,g=m,c=1,n=p
शत्रु शत्रु pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s
क्षिप्रम् क्षिप्रम् pos=i
नाशम् नाश pos=n,g=m,c=2,n=s
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
कर्ण कर्ण pos=n,comp=y
दुर्योधन दुर्योधन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p