Original

दुराचारश्च नहुषो ब्रह्मद्विट्पापचेतनः ।अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः ॥ १३ ॥

Segmented

दुराचारः च नहुषो ब्रह्म-द्विः पाप-चेतनः अगस्त्य-शाप-अभिहतः विनष्टः शाश्वतीः समाः

Analysis

Word Lemma Parse
दुराचारः दुराचार pos=a,g=m,c=1,n=s
pos=i
नहुषो नहुष pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
द्विः द्विष् pos=a,g=m,c=1,n=s
पाप पाप pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s
अगस्त्य अगस्त्य pos=n,comp=y
शाप शाप pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
विनष्टः विनश् pos=va,g=m,c=1,n=s,f=part
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p