Original

नात्र मन्युस्त्वया कार्यो यत्क्लिष्टोऽसि महावने ।द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः ॥ ११ ॥

Segmented

न अत्र मन्युः त्वया कार्यो यत् क्लिष्टो ऽसि महा-वने द्रौपद्या सह राज-इन्द्र भ्रातृभिः च महात्मभिः

Analysis

Word Lemma Parse
pos=i
अत्र अत्र pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
यत् यत् pos=i
क्लिष्टो क्लिश् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
सह सह pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p