Original

एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया ।अज्ञातवासश्च कृतः शत्रूणां वधकाङ्क्षया ॥ १० ॥

Segmented

एवम् दुःखम् अनुप्राप्तम् इन्द्रेण सह भार्यया अज्ञात-वासः च कृतः शत्रूणाम् वध-काङ्क्षया

Analysis

Word Lemma Parse
एवम् एवम् pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=n,c=1,n=s,f=part
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s
अज्ञात अज्ञात pos=a,comp=y
वासः वास pos=n,g=m,c=1,n=s
pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
वध वध pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s