Original

ततः कृतस्वस्त्ययनो मात्रा प्रत्यभिनन्दितः ।द्विजातीन्वाच्य पुण्याहं स्वस्ति चैव महाद्युते ॥ ९ ॥

Segmented

ततः कृत-स्वस्त्ययनः मात्रा प्रत्यभिनन्दितः द्विजातीन् वाच्य पुण्य-अहम् स्वस्ति च एव महा-द्युति

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृत कृ pos=va,comp=y,f=part
स्वस्त्ययनः स्वस्त्ययन pos=n,g=m,c=1,n=s
मात्रा मातृ pos=n,g=f,c=3,n=s
प्रत्यभिनन्दितः प्रत्यभिनन्द् pos=va,g=m,c=1,n=s,f=part
द्विजातीन् द्विजाति pos=n,g=m,c=2,n=p
वाच्य वाचय् pos=vi
पुण्य पुण्य pos=a,comp=y
अहम् अह pos=n,g=m,c=2,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s