Original

इति ब्रुवाणं तमहं रामं परपुरंजयम् ।प्रणम्य शिरसा राजन्नेवमस्त्वित्यथाब्रुवम् ॥ ७ ॥

Segmented

इति ब्रुवाणम् तम् अहम् रामम् परपुरंजयम् प्रणम्य शिरसा राजन्न् एवम् अस्तु इति अथ अब्रुवम्

Analysis

Word Lemma Parse
इति इति pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
परपुरंजयम् परपुरंजय pos=a,g=m,c=2,n=s
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
अथ अथ pos=i
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan