Original

अतदर्हा महाभागा भगीरथसुता नदी ।या त्वामजीजनन्मन्दं युद्धकामुकमातुरम् ॥ ५ ॥

Segmented

अतदर्हा महाभागा भगीरथ-सुता नदी या त्वाम् अजीजनत् मन्दम् युद्ध-कामुकम् आतुरम्

Analysis

Word Lemma Parse
अतदर्हा अतदर्ह pos=a,g=f,c=1,n=s
महाभागा महाभाग pos=a,g=f,c=1,n=s
भगीरथ भगीरथ pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अजीजनत् जन् pos=v,p=3,n=s,l=lun
मन्दम् मन्द pos=a,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
कामुकम् कामुक pos=a,g=m,c=2,n=s
आतुरम् आतुर pos=a,g=m,c=2,n=s