Original

अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः ।आह्वयामास च पुनर्युद्धाय द्विजसत्तमः ॥ ३१ ॥

Segmented

अथ अदृश्यत धर्म-आत्मा भृगु-श्रेष्ठः महा-तपाः आह्वयामास च पुनः युद्धाय द्विजसत्तमः

Analysis

Word Lemma Parse
अथ अथ pos=i
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भृगु भृगु pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
आह्वयामास आह्वा pos=v,p=3,n=s,l=lit
pos=i
पुनः पुनर् pos=i
युद्धाय युद्ध pos=n,g=n,c=4,n=s
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s