Original

संजय उवाच ।ततो गङ्गा सुतस्नेहाद्भीष्मं पुनरुपागमत् ।न चास्याः सोऽकरोद्वाक्यं क्रोधपर्याकुलेक्षणः ॥ ३० ॥

Segmented

संजय उवाच ततो गङ्गा सुत-स्नेहात् भीष्मम् पुनः उपागमत् न च अस्याः सो ऽकरोद् वाक्यम् क्रोध-पर्याकुल-ईक्षणः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
सुत सुत pos=n,comp=y
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
pos=i
pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽकरोद् कृ pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
क्रोध क्रोध pos=n,comp=y
पर्याकुल पर्याकुल pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s