Original

तत्र त्वां निहतं माता मया शरशताचितम् ।जाह्नवी पश्यतां भीष्म गृध्रकङ्कबडाशनम् ॥ ३ ॥

Segmented

तत्र त्वाम् निहतम् माता मया शर-शत-आचितम् जाह्नवी पश्यताम् भीष्म गृध्र-कङ्क-वड-अशनम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
माता मातृ pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
शर शर pos=n,comp=y
शत शत pos=n,comp=y
आचितम् आचि pos=va,g=m,c=2,n=s,f=part
जाह्नवी जाह्नवी pos=n,g=f,c=1,n=s
पश्यताम् पश् pos=v,p=3,n=s,l=lot
भीष्म भीष्म pos=n,g=m,c=8,n=s
गृध्र गृध्र pos=n,comp=y
कङ्क कङ्क pos=n,comp=y
वड वड pos=n,comp=y
अशनम् अशन pos=n,g=n,c=2,n=s