Original

स च तामाह याचन्तीं भीष्ममेव निवर्तय ।न हि मे कुरुते काममित्यहं तमुपागमम् ॥ २९ ॥

Segmented

स च ताम् आह याचन्तीम् भीष्मम् एव निवर्तय न हि मे कुरुते कामम् इति अहम् तम् उपागमम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
याचन्तीम् याच् pos=va,g=f,c=2,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
एव एव pos=i
निवर्तय निवर्तय् pos=v,p=2,n=s,l=lot
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
कामम् काम pos=n,g=m,c=2,n=s
इति इति pos=i
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपागमम् उपगम् pos=v,p=1,n=s,l=lun