Original

ततः सा राममभ्येत्य जननी मे महानदी ।मदर्थं तमृषिं देवी क्षमयामास भार्गवम् ।भीष्मेण सह मा योत्सीः शिष्येणेति वचोऽब्रवीत् ॥ २८ ॥

Segmented

ततः सा रामम् अभ्येत्य जननी मे महानदी मद्-अर्थम् तम् ऋषिम् देवी क्षमयामास भार्गवम् भीष्मेण सह मा योत्सीः शिष्येण इति वचो ऽब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
जननी जननी pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
महानदी महानदी pos=n,g=f,c=1,n=s
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
देवी देवी pos=n,g=f,c=1,n=s
क्षमयामास क्षमय् pos=v,p=3,n=s,l=lit
भार्गवम् भार्गव pos=n,g=m,c=2,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
सह सह pos=i
मा मा pos=i
योत्सीः युध् pos=v,p=2,n=s,l=lun_unaug
शिष्येण शिष्य pos=n,g=m,c=3,n=s
इति इति pos=i
वचो वचस् pos=n,g=n,c=2,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan