Original

ततोऽहमब्रुवं देवीमभिवाद्य कृताञ्जलिः ।सर्वं तद्भरतश्रेष्ठ यथावृत्तं स्वयंवरे ॥ २६ ॥

Segmented

ततो ऽहम् अब्रुवम् देवीम् अभिवाद्य कृताञ्जलिः सर्वम् तद् भरत-श्रेष्ठ यथावृत्तम् स्वयंवरे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
देवीम् देवी pos=n,g=f,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
स्वयंवरे स्वयंवर pos=n,g=m,c=7,n=s