Original

किं न वै क्षत्रियहरो हरतुल्यपराक्रमः ।विदितः पुत्र रामस्ते यतस्त्वं योद्धुमिच्छसि ॥ २५ ॥

Segmented

किम् न वै क्षत्रिय-हरः हर-तुल्य-पराक्रमः विदितः पुत्र रामः ते यतस् त्वम् योद्धुम् इच्छसि

Analysis

Word Lemma Parse
किम् किम् pos=i
pos=i
वै वै pos=i
क्षत्रिय क्षत्रिय pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
हर हर pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
विदितः विद् pos=va,g=m,c=1,n=s,f=part
पुत्र पुत्र pos=n,g=m,c=8,n=s
रामः राम pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
यतस् यतस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
योद्धुम् युध् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat