Original

मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव ।जामदग्न्येन समरे योद्धुमित्यवभर्त्सयत् ॥ २४ ॥

Segmented

मा मा एवम् पुत्र निर्बन्धम् कुरु विप्रेण पार्थिव जामदग्न्येन समरे योद्धुम् इति अवभर्त्सयत्

Analysis

Word Lemma Parse
मा मा pos=i
मा मा pos=i
एवम् एवम् pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
निर्बन्धम् निर्बन्ध pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
विप्रेण विप्र pos=n,g=m,c=3,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
योद्धुम् युध् pos=vi
इति इति pos=i
अवभर्त्सयत् अवभर्त्सय् pos=v,p=3,n=s,l=lan