Original

गत्वाहं जामदग्न्यं तं प्रयाचिष्ये कुरूद्वह ।भीष्मेण सह मा योत्सीः शिष्येणेति पुनः पुनः ॥ २३ ॥

Segmented

गत्वा अहम् जामदग्न्यम् तम् प्रयाचिष्ये कुरु-उद्वहैः भीष्मेण सह मा योत्सीः शिष्येण इति पुनः पुनः

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
जामदग्न्यम् जामदग्न्य pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रयाचिष्ये प्रयाच् pos=v,p=1,n=s,l=lrt
कुरु कुरु pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
सह सह pos=i
मा मा pos=i
योत्सीः युध् pos=v,p=2,n=s,l=lun_unaug
शिष्येण शिष्य pos=n,g=m,c=3,n=s
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i