Original

ततस्ते तापसाः सर्वे भार्गवस्यानुयायिनः ।प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम् ॥ २१ ॥

Segmented

ततस् ते तापसाः सर्वे भार्गवस्य अनुयायिनः प्रेक्षकाः समपद्यन्त परिवार्य रण-अजिरम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तापसाः तापस pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भार्गवस्य भार्गव pos=n,g=m,c=6,n=s
अनुयायिनः अनुयायिन् pos=a,g=m,c=1,n=p
प्रेक्षकाः प्रेक्षक pos=n,g=m,c=1,n=p
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
परिवार्य परिवारय् pos=vi
रण रण pos=n,comp=y
अजिरम् अजिर pos=n,g=n,c=2,n=s