Original

ततो दिव्यानि माल्यानि प्रादुरासन्मुहुर्मुहुः ।वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह ॥ २० ॥

Segmented

ततो दिव्यानि माल्यानि प्रादुरासन् मुहुः मुहुः वादित्राणि च दिव्यानि मेघ-वृन्दानि च एव ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
माल्यानि माल्य pos=n,g=n,c=1,n=p
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
वादित्राणि वादित्र pos=n,g=n,c=1,n=p
pos=i
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
मेघ मेघ pos=n,comp=y
वृन्दानि वृन्द pos=n,g=n,c=1,n=p
pos=i
एव एव pos=i
pos=i