Original

अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह ।भाषितं तत्करिष्यामि तत्रागच्छेः परंतप ॥ २ ॥

Segmented

अयम् गच्छामि कौरव्य कुरुक्षेत्रम् त्वया सह भाषितम् तत् करिष्यामि तत्र आगच्छेः परंतप

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
गच्छामि गम् pos=v,p=1,n=s,l=lat
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
तत्र तत्र pos=i
आगच्छेः आगम् pos=v,p=2,n=s,l=vidhilin
परंतप परंतप pos=a,g=m,c=8,n=s