Original

ततः संदर्शनेऽतिष्ठं रामस्यातितपस्विनः ।प्रगृह्य शङ्खप्रवरं ततः प्राधममुत्तमम् ॥ १८ ॥

Segmented

ततः संदर्शने ऽतिष्ठम् रामस्य अति तपस्विनः प्रगृह्य शङ्ख-प्रवरम् ततः प्राधमम् उत्तमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संदर्शने संदर्शन pos=n,g=n,c=7,n=s
ऽतिष्ठम् स्था pos=v,p=1,n=s,l=lan
रामस्य राम pos=n,g=m,c=6,n=s
अति अति pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=6,n=s
प्रगृह्य प्रग्रह् pos=vi
शङ्ख शङ्ख pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
ततः ततस् pos=i
प्राधमम् प्रधम् pos=v,p=1,n=s,l=lan
उत्तमम् उत्तम pos=a,g=m,c=2,n=s