Original

गत्वाहं तत्कुरुक्षेत्रं स च रामः प्रतापवान् ।युद्धाय सहसा राजन्पराक्रान्तौ परस्परम् ॥ १७ ॥

Segmented

गत्वा अहम् तत् कुरुक्षेत्रम् स च रामः प्रतापवान् युद्धाय सहसा राजन् पराक्रान्तौ परस्परम्

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
रामः राम pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
सहसा सहसा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पराक्रान्तौ पराक्रम् pos=va,g=m,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s