Original

पाण्डुरैश्चामरैश्चापि वीज्यमानो नराधिप ।शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः ॥ १४ ॥

Segmented

पाण्डुरैः चामरैः च अपि वीज्यमानो नराधिप शुक्ल-वासाः सित-उष्णीषः सर्व-शुक्ल-विभूषणः

Analysis

Word Lemma Parse
पाण्डुरैः पाण्डुर pos=a,g=n,c=3,n=p
चामरैः चामर pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
वीज्यमानो वीजय् pos=va,g=m,c=1,n=s,f=part
नराधिप नराधिप pos=n,g=m,c=8,n=s
शुक्ल शुक्ल pos=a,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
सित सित pos=a,comp=y
उष्णीषः उष्णीष pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शुक्ल शुक्ल pos=a,comp=y
विभूषणः विभूषण pos=n,g=m,c=1,n=s