Original

पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम ।पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥ १३ ॥

Segmented

पाण्डुरम् कार्मुकम् गृह्य प्रायाम् भरत-सत्तम पाण्डुरेण आतपत्रेण ध्रियमाणेन मूर्धनि

Analysis

Word Lemma Parse
पाण्डुरम् पाण्डुर pos=a,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
प्रायाम् प्रया pos=v,p=1,n=s,l=lan
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
पाण्डुरेण पाण्डुर pos=a,g=n,c=3,n=s
आतपत्रेण आतपत्र pos=n,g=n,c=3,n=s
ध्रियमाणेन धृ pos=va,g=n,c=3,n=s,f=part
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s