Original

युक्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा ।दंशितः पाण्डुरेणाहं कवचेन वपुष्मता ॥ १२ ॥

Segmented

युक्तम् सूतेन शिष्टेन बहुशो दृष्टकर्मणा दंशितः पाण्डुरेण अहम् कवचेन वपुष्मता

Analysis

Word Lemma Parse
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
सूतेन सूत pos=n,g=m,c=3,n=s
शिष्टेन शास् pos=va,g=m,c=3,n=s,f=part
बहुशो बहुशस् pos=i
दृष्टकर्मणा दृष्टकर्मन् pos=a,g=m,c=3,n=s
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
पाण्डुरेण पाण्डुर pos=a,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
कवचेन कवच pos=n,g=n,c=3,n=s
वपुष्मता वपुष्मत् pos=a,g=n,c=3,n=s