Original

उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम् ।तत्कुलीनेन वीरेण हयशास्त्रविदा नृप ॥ ११ ॥

Segmented

उपपन्नम् महा-शस्त्रैः सर्व-उपकरण-अन्वितम् तत् कुलीनेन वीरेण हय-शास्त्र-विदा नृप

Analysis

Word Lemma Parse
उपपन्नम् उपपद् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
सर्व सर्व pos=n,comp=y
उपकरण उपकरण pos=n,comp=y
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
कुलीनेन कुलीन pos=a,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
हय हय pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विदा विद् pos=a,g=m,c=3,n=s
नृप नृप pos=n,g=m,c=8,n=s