Original

रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः ।सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम् ॥ १० ॥

Segmented

रथम् आस्थाय रुचिरम् राजतम् पाण्डुरैः हयैः सु उपस्करम् सु अधिष्ठानम् वैयाघ्र-परिवारणम्

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
रुचिरम् रुचिर pos=a,g=m,c=2,n=s
राजतम् राजत pos=a,g=m,c=2,n=s
पाण्डुरैः पाण्डुर pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
सु सु pos=i
उपस्करम् उपस्कर pos=n,g=m,c=2,n=s
सु सु pos=i
अधिष्ठानम् अधिष्ठान pos=n,g=m,c=2,n=s
वैयाघ्र वैयाघ्र pos=a,comp=y
परिवारणम् परिवारण pos=n,g=m,c=2,n=s