Original

भीष्म उवाच ।ततो मामब्रवीद्रामः प्रहसन्निव भारत ।दिष्ट्या भीष्म मया सार्धं योद्धुमिच्छसि संगरे ॥ १ ॥

Segmented

भीष्म उवाच ततो माम् अब्रवीद् रामः प्रहसन्न् इव भारत दिष्ट्या भीष्म मया सार्धम् योद्धुम् इच्छसि संगरे

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
रामः राम pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
योद्धुम् युध् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
संगरे संगर pos=n,g=m,c=7,n=s