Original

श्रमार्तास्तु वहन्तस्तं नहुषं पापकारिणम् ।देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमलाः ।पप्रच्छुः संशयं देव नहुषं जयतां वर ॥ ८ ॥

Segmented

श्रम-आर्ताः तु वहन्तः तम् नहुषम् पाप-कारिणम् देवर्षयो महाभागाः तथा ब्रह्मर्षयो ऽमलाः पप्रच्छुः संशयम् देव नहुषम् जयताम् वर

Analysis

Word Lemma Parse
श्रम श्रम pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
तु तु pos=i
वहन्तः वह् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
नहुषम् नहुष pos=n,g=m,c=2,n=s
पाप पाप pos=n,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
देवर्षयो देवर्षि pos=n,g=m,c=1,n=p
महाभागाः महाभाग pos=a,g=m,c=1,n=p
तथा तथा pos=i
ब्रह्मर्षयो ब्रह्मर्षि pos=n,g=m,c=1,n=p
ऽमलाः अमल pos=a,g=m,c=1,n=p
पप्रच्छुः प्रच्छ् pos=v,p=3,n=p,l=lit
संशयम् संशय pos=n,g=m,c=2,n=s
देव देव pos=n,g=m,c=8,n=s
नहुषम् नहुष pos=n,g=m,c=2,n=s
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s