Original

एतदिच्छामि भगवन्कथ्यमानं द्विजोत्तम ।परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः ॥ ६ ॥

Segmented

एतद् इच्छामि भगवन् कथ्यमानम् द्विजोत्तम परिभ्रष्टः कथम् स्वर्गात् नहुषः पाप-निश्चयः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
भगवन् भगवत् pos=a,g=m,c=8,n=s
कथ्यमानम् कथय् pos=va,g=n,c=2,n=s,f=part
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
परिभ्रष्टः परिभ्रंश् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
स्वर्गात् स्वर्ग pos=n,g=m,c=5,n=s
नहुषः नहुष pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
निश्चयः निश्चय pos=n,g=m,c=1,n=s